Declension table of ?rādhanīya

Deva

NeuterSingularDualPlural
Nominativerādhanīyam rādhanīye rādhanīyāni
Vocativerādhanīya rādhanīye rādhanīyāni
Accusativerādhanīyam rādhanīye rādhanīyāni
Instrumentalrādhanīyena rādhanīyābhyām rādhanīyaiḥ
Dativerādhanīyāya rādhanīyābhyām rādhanīyebhyaḥ
Ablativerādhanīyāt rādhanīyābhyām rādhanīyebhyaḥ
Genitiverādhanīyasya rādhanīyayoḥ rādhanīyānām
Locativerādhanīye rādhanīyayoḥ rādhanīyeṣu

Compound rādhanīya -

Adverb -rādhanīyam -rādhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria