Declension table of rādhana

Deva

NeuterSingularDualPlural
Nominativerādhanam rādhane rādhanāni
Vocativerādhana rādhane rādhanāni
Accusativerādhanam rādhane rādhanāni
Instrumentalrādhanena rādhanābhyām rādhanaiḥ
Dativerādhanāya rādhanābhyām rādhanebhyaḥ
Ablativerādhanāt rādhanābhyām rādhanebhyaḥ
Genitiverādhanasya rādhanayoḥ rādhanānām
Locativerādhane rādhanayoḥ rādhaneṣu

Compound rādhana -

Adverb -rādhanam -rādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria