सुबन्तावली ?राधारमणदास

Roma

पुमान्एकद्विबहु
प्रथमाराधारमणदासः राधारमणदासौ राधारमणदासाः
सम्बोधनम्राधारमणदास राधारमणदासौ राधारमणदासाः
द्वितीयाराधारमणदासम् राधारमणदासौ राधारमणदासान्
तृतीयाराधारमणदासेन राधारमणदासाभ्याम् राधारमणदासैः राधारमणदासेभिः
चतुर्थीराधारमणदासाय राधारमणदासाभ्याम् राधारमणदासेभ्यः
पञ्चमीराधारमणदासात् राधारमणदासाभ्याम् राधारमणदासेभ्यः
षष्ठीराधारमणदासस्य राधारमणदासयोः राधारमणदासानाम्
सप्तमीराधारमणदासे राधारमणदासयोः राधारमणदासेषु

समास राधारमणदास

अव्यय ॰राधारमणदासम् ॰राधारमणदासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria