सुबन्तावली ?राधाकृष्णकोश

Roma

पुमान्एकद्विबहु
प्रथमाराधाकृष्णकोशः राधाकृष्णकोशौ राधाकृष्णकोशाः
सम्बोधनम्राधाकृष्णकोश राधाकृष्णकोशौ राधाकृष्णकोशाः
द्वितीयाराधाकृष्णकोशम् राधाकृष्णकोशौ राधाकृष्णकोशान्
तृतीयाराधाकृष्णकोशेन राधाकृष्णकोशाभ्याम् राधाकृष्णकोशैः राधाकृष्णकोशेभिः
चतुर्थीराधाकृष्णकोशाय राधाकृष्णकोशाभ्याम् राधाकृष्णकोशेभ्यः
पञ्चमीराधाकृष्णकोशात् राधाकृष्णकोशाभ्याम् राधाकृष्णकोशेभ्यः
षष्ठीराधाकृष्णकोशस्य राधाकृष्णकोशयोः राधाकृष्णकोशानाम्
सप्तमीराधाकृष्णकोशे राधाकृष्णकोशयोः राधाकृष्णकोशेषु

समास राधाकृष्णकोश

अव्यय ॰राधाकृष्णकोशम् ॰राधाकृष्णकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria