Declension table of ?rāddhavya

Deva

NeuterSingularDualPlural
Nominativerāddhavyam rāddhavye rāddhavyāni
Vocativerāddhavya rāddhavye rāddhavyāni
Accusativerāddhavyam rāddhavye rāddhavyāni
Instrumentalrāddhavyena rāddhavyābhyām rāddhavyaiḥ
Dativerāddhavyāya rāddhavyābhyām rāddhavyebhyaḥ
Ablativerāddhavyāt rāddhavyābhyām rāddhavyebhyaḥ
Genitiverāddhavyasya rāddhavyayoḥ rāddhavyānām
Locativerāddhavye rāddhavyayoḥ rāddhavyeṣu

Compound rāddhavya -

Adverb -rāddhavyam -rāddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria