Declension table of ?rāddhavatī

Deva

FeminineSingularDualPlural
Nominativerāddhavatī rāddhavatyau rāddhavatyaḥ
Vocativerāddhavati rāddhavatyau rāddhavatyaḥ
Accusativerāddhavatīm rāddhavatyau rāddhavatīḥ
Instrumentalrāddhavatyā rāddhavatībhyām rāddhavatībhiḥ
Dativerāddhavatyai rāddhavatībhyām rāddhavatībhyaḥ
Ablativerāddhavatyāḥ rāddhavatībhyām rāddhavatībhyaḥ
Genitiverāddhavatyāḥ rāddhavatyoḥ rāddhavatīnām
Locativerāddhavatyām rāddhavatyoḥ rāddhavatīṣu

Compound rāddhavati - rāddhavatī -

Adverb -rāddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria