Declension table of ?rāddhavat

Deva

NeuterSingularDualPlural
Nominativerāddhavat rāddhavantī rāddhavatī rāddhavanti
Vocativerāddhavat rāddhavantī rāddhavatī rāddhavanti
Accusativerāddhavat rāddhavantī rāddhavatī rāddhavanti
Instrumentalrāddhavatā rāddhavadbhyām rāddhavadbhiḥ
Dativerāddhavate rāddhavadbhyām rāddhavadbhyaḥ
Ablativerāddhavataḥ rāddhavadbhyām rāddhavadbhyaḥ
Genitiverāddhavataḥ rāddhavatoḥ rāddhavatām
Locativerāddhavati rāddhavatoḥ rāddhavatsu

Adverb -rāddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria