Declension table of rāṣṭrakūṭa

Deva

MasculineSingularDualPlural
Nominativerāṣṭrakūṭaḥ rāṣṭrakūṭau rāṣṭrakūṭāḥ
Vocativerāṣṭrakūṭa rāṣṭrakūṭau rāṣṭrakūṭāḥ
Accusativerāṣṭrakūṭam rāṣṭrakūṭau rāṣṭrakūṭān
Instrumentalrāṣṭrakūṭena rāṣṭrakūṭābhyām rāṣṭrakūṭaiḥ rāṣṭrakūṭebhiḥ
Dativerāṣṭrakūṭāya rāṣṭrakūṭābhyām rāṣṭrakūṭebhyaḥ
Ablativerāṣṭrakūṭāt rāṣṭrakūṭābhyām rāṣṭrakūṭebhyaḥ
Genitiverāṣṭrakūṭasya rāṣṭrakūṭayoḥ rāṣṭrakūṭānām
Locativerāṣṭrakūṭe rāṣṭrakūṭayoḥ rāṣṭrakūṭeṣu

Compound rāṣṭrakūṭa -

Adverb -rāṣṭrakūṭam -rāṣṭrakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria