Declension table of rāṣṭrabhāṣā

Deva

FeminineSingularDualPlural
Nominativerāṣṭrabhāṣā rāṣṭrabhāṣe rāṣṭrabhāṣāḥ
Vocativerāṣṭrabhāṣe rāṣṭrabhāṣe rāṣṭrabhāṣāḥ
Accusativerāṣṭrabhāṣām rāṣṭrabhāṣe rāṣṭrabhāṣāḥ
Instrumentalrāṣṭrabhāṣayā rāṣṭrabhāṣābhyām rāṣṭrabhāṣābhiḥ
Dativerāṣṭrabhāṣāyai rāṣṭrabhāṣābhyām rāṣṭrabhāṣābhyaḥ
Ablativerāṣṭrabhāṣāyāḥ rāṣṭrabhāṣābhyām rāṣṭrabhāṣābhyaḥ
Genitiverāṣṭrabhāṣāyāḥ rāṣṭrabhāṣayoḥ rāṣṭrabhāṣāṇām
Locativerāṣṭrabhāṣāyām rāṣṭrabhāṣayoḥ rāṣṭrabhāṣāsu

Adverb -rāṣṭrabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria