Declension table of ?rāṇīya

Deva

MasculineSingularDualPlural
Nominativerāṇīyaḥ rāṇīyau rāṇīyāḥ
Vocativerāṇīya rāṇīyau rāṇīyāḥ
Accusativerāṇīyam rāṇīyau rāṇīyān
Instrumentalrāṇīyena rāṇīyābhyām rāṇīyaiḥ rāṇīyebhiḥ
Dativerāṇīyāya rāṇīyābhyām rāṇīyebhyaḥ
Ablativerāṇīyāt rāṇīyābhyām rāṇīyebhyaḥ
Genitiverāṇīyasya rāṇīyayoḥ rāṇīyānām
Locativerāṇīye rāṇīyayoḥ rāṇīyeṣu

Compound rāṇīya -

Adverb -rāṇīyam -rāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria