Declension table of rāṇāyanīya

Deva

MasculineSingularDualPlural
Nominativerāṇāyanīyaḥ rāṇāyanīyau rāṇāyanīyāḥ
Vocativerāṇāyanīya rāṇāyanīyau rāṇāyanīyāḥ
Accusativerāṇāyanīyam rāṇāyanīyau rāṇāyanīyān
Instrumentalrāṇāyanīyena rāṇāyanīyābhyām rāṇāyanīyaiḥ rāṇāyanīyebhiḥ
Dativerāṇāyanīyāya rāṇāyanīyābhyām rāṇāyanīyebhyaḥ
Ablativerāṇāyanīyāt rāṇāyanīyābhyām rāṇāyanīyebhyaḥ
Genitiverāṇāyanīyasya rāṇāyanīyayoḥ rāṇāyanīyānām
Locativerāṇāyanīye rāṇāyanīyayoḥ rāṇāyanīyeṣu

Compound rāṇāyanīya -

Adverb -rāṇāyanīyam -rāṇāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria