सुबन्तावली ?राणादेवीमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाराणादेवीमाहात्म्यम् राणादेवीमाहात्म्ये राणादेवीमाहात्म्यानि
सम्बोधनम्राणादेवीमाहात्म्य राणादेवीमाहात्म्ये राणादेवीमाहात्म्यानि
द्वितीयाराणादेवीमाहात्म्यम् राणादेवीमाहात्म्ये राणादेवीमाहात्म्यानि
तृतीयाराणादेवीमाहात्म्येन राणादेवीमाहात्म्याभ्याम् राणादेवीमाहात्म्यैः
चतुर्थीराणादेवीमाहात्म्याय राणादेवीमाहात्म्याभ्याम् राणादेवीमाहात्म्येभ्यः
पञ्चमीराणादेवीमाहात्म्यात् राणादेवीमाहात्म्याभ्याम् राणादेवीमाहात्म्येभ्यः
षष्ठीराणादेवीमाहात्म्यस्य राणादेवीमाहात्म्ययोः राणादेवीमाहात्म्यानाम्
सप्तमीराणादेवीमाहात्म्ये राणादेवीमाहात्म्ययोः राणादेवीमाहात्म्येषु

समास राणादेवीमाहात्म्य

अव्यय ॰राणादेवीमाहात्म्यम् ॰राणादेवीमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria