Declension table of ?raṭitavatī

Deva

FeminineSingularDualPlural
Nominativeraṭitavatī raṭitavatyau raṭitavatyaḥ
Vocativeraṭitavati raṭitavatyau raṭitavatyaḥ
Accusativeraṭitavatīm raṭitavatyau raṭitavatīḥ
Instrumentalraṭitavatyā raṭitavatībhyām raṭitavatībhiḥ
Dativeraṭitavatyai raṭitavatībhyām raṭitavatībhyaḥ
Ablativeraṭitavatyāḥ raṭitavatībhyām raṭitavatībhyaḥ
Genitiveraṭitavatyāḥ raṭitavatyoḥ raṭitavatīnām
Locativeraṭitavatyām raṭitavatyoḥ raṭitavatīṣu

Compound raṭitavati - raṭitavatī -

Adverb -raṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria