Declension table of ?raṭitavat

Deva

MasculineSingularDualPlural
Nominativeraṭitavān raṭitavantau raṭitavantaḥ
Vocativeraṭitavan raṭitavantau raṭitavantaḥ
Accusativeraṭitavantam raṭitavantau raṭitavataḥ
Instrumentalraṭitavatā raṭitavadbhyām raṭitavadbhiḥ
Dativeraṭitavate raṭitavadbhyām raṭitavadbhyaḥ
Ablativeraṭitavataḥ raṭitavadbhyām raṭitavadbhyaḥ
Genitiveraṭitavataḥ raṭitavatoḥ raṭitavatām
Locativeraṭitavati raṭitavatoḥ raṭitavatsu

Compound raṭitavat -

Adverb -raṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria