Declension table of ?raṭiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṭiṣyat | raṭiṣyantī raṭiṣyatī | raṭiṣyanti |
Vocative | raṭiṣyat | raṭiṣyantī raṭiṣyatī | raṭiṣyanti |
Accusative | raṭiṣyat | raṭiṣyantī raṭiṣyatī | raṭiṣyanti |
Instrumental | raṭiṣyatā | raṭiṣyadbhyām | raṭiṣyadbhiḥ |
Dative | raṭiṣyate | raṭiṣyadbhyām | raṭiṣyadbhyaḥ |
Ablative | raṭiṣyataḥ | raṭiṣyadbhyām | raṭiṣyadbhyaḥ |
Genitive | raṭiṣyataḥ | raṭiṣyatoḥ | raṭiṣyatām |
Locative | raṭiṣyati | raṭiṣyatoḥ | raṭiṣyatsu |