Declension table of ?raṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativeraṭiṣyantī raṭiṣyantyau raṭiṣyantyaḥ
Vocativeraṭiṣyanti raṭiṣyantyau raṭiṣyantyaḥ
Accusativeraṭiṣyantīm raṭiṣyantyau raṭiṣyantīḥ
Instrumentalraṭiṣyantyā raṭiṣyantībhyām raṭiṣyantībhiḥ
Dativeraṭiṣyantyai raṭiṣyantībhyām raṭiṣyantībhyaḥ
Ablativeraṭiṣyantyāḥ raṭiṣyantībhyām raṭiṣyantībhyaḥ
Genitiveraṭiṣyantyāḥ raṭiṣyantyoḥ raṭiṣyantīnām
Locativeraṭiṣyantyām raṭiṣyantyoḥ raṭiṣyantīṣu

Compound raṭiṣyanti - raṭiṣyantī -

Adverb -raṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria