Declension table of ?raṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeraṭiṣyamāṇā raṭiṣyamāṇe raṭiṣyamāṇāḥ
Vocativeraṭiṣyamāṇe raṭiṣyamāṇe raṭiṣyamāṇāḥ
Accusativeraṭiṣyamāṇām raṭiṣyamāṇe raṭiṣyamāṇāḥ
Instrumentalraṭiṣyamāṇayā raṭiṣyamāṇābhyām raṭiṣyamāṇābhiḥ
Dativeraṭiṣyamāṇāyai raṭiṣyamāṇābhyām raṭiṣyamāṇābhyaḥ
Ablativeraṭiṣyamāṇāyāḥ raṭiṣyamāṇābhyām raṭiṣyamāṇābhyaḥ
Genitiveraṭiṣyamāṇāyāḥ raṭiṣyamāṇayoḥ raṭiṣyamāṇānām
Locativeraṭiṣyamāṇāyām raṭiṣyamāṇayoḥ raṭiṣyamāṇāsu

Adverb -raṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria