Declension table of ?raṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeraṭiṣyamāṇaḥ raṭiṣyamāṇau raṭiṣyamāṇāḥ
Vocativeraṭiṣyamāṇa raṭiṣyamāṇau raṭiṣyamāṇāḥ
Accusativeraṭiṣyamāṇam raṭiṣyamāṇau raṭiṣyamāṇān
Instrumentalraṭiṣyamāṇena raṭiṣyamāṇābhyām raṭiṣyamāṇaiḥ raṭiṣyamāṇebhiḥ
Dativeraṭiṣyamāṇāya raṭiṣyamāṇābhyām raṭiṣyamāṇebhyaḥ
Ablativeraṭiṣyamāṇāt raṭiṣyamāṇābhyām raṭiṣyamāṇebhyaḥ
Genitiveraṭiṣyamāṇasya raṭiṣyamāṇayoḥ raṭiṣyamāṇānām
Locativeraṭiṣyamāṇe raṭiṣyamāṇayoḥ raṭiṣyamāṇeṣu

Compound raṭiṣyamāṇa -

Adverb -raṭiṣyamāṇam -raṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria