सुबन्तावली ?रटत्

Roma

नपुंसकम्एकद्विबहु
प्रथमारटत् रटन्ती रटती रटन्ति
सम्बोधनम्रटत् रटन्ती रटती रटन्ति
द्वितीयारटत् रटन्ती रटती रटन्ति
तृतीयारटता रटद्भ्याम् रटद्भिः
चतुर्थीरटते रटद्भ्याम् रटद्भ्यः
पञ्चमीरटतः रटद्भ्याम् रटद्भ्यः
षष्ठीरटतः रटतोः रटताम्
सप्तमीरटति रटतोः रटत्सु

अव्यय ॰रटतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria