सुबन्तावली ?रटत्

Roma

पुमान्एकद्विबहु
प्रथमारटन् रटन्तौ रटन्तः
सम्बोधनम्रटन् रटन्तौ रटन्तः
द्वितीयारटन्तम् रटन्तौ रटतः
तृतीयारटता रटद्भ्याम् रटद्भिः
चतुर्थीरटते रटद्भ्याम् रटद्भ्यः
पञ्चमीरटतः रटद्भ्याम् रटद्भ्यः
षष्ठीरटतः रटतोः रटताम्
सप्तमीरटति रटतोः रटत्सु

समास रटत्

अव्यय ॰रटन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria