सुबन्तावली ?रटमान

Roma

नपुंसकम्एकद्विबहु
प्रथमारटमानम् रटमाने रटमानानि
सम्बोधनम्रटमान रटमाने रटमानानि
द्वितीयारटमानम् रटमाने रटमानानि
तृतीयारटमानेन रटमानाभ्याम् रटमानैः
चतुर्थीरटमानाय रटमानाभ्याम् रटमानेभ्यः
पञ्चमीरटमानात् रटमानाभ्याम् रटमानेभ्यः
षष्ठीरटमानस्य रटमानयोः रटमानानाम्
सप्तमीरटमाने रटमानयोः रटमानेषु

समास रटमान

अव्यय ॰रटमानम् ॰रटमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria