Declension table of ?raṭṭavat

Deva

MasculineSingularDualPlural
Nominativeraṭṭavān raṭṭavantau raṭṭavantaḥ
Vocativeraṭṭavan raṭṭavantau raṭṭavantaḥ
Accusativeraṭṭavantam raṭṭavantau raṭṭavataḥ
Instrumentalraṭṭavatā raṭṭavadbhyām raṭṭavadbhiḥ
Dativeraṭṭavate raṭṭavadbhyām raṭṭavadbhyaḥ
Ablativeraṭṭavataḥ raṭṭavadbhyām raṭṭavadbhyaḥ
Genitiveraṭṭavataḥ raṭṭavatoḥ raṭṭavatām
Locativeraṭṭavati raṭṭavatoḥ raṭṭavatsu

Compound raṭṭavat -

Adverb -raṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria