Declension table of ?raṇyat

Deva

NeuterSingularDualPlural
Nominativeraṇyat raṇyantī raṇyatī raṇyanti
Vocativeraṇyat raṇyantī raṇyatī raṇyanti
Accusativeraṇyat raṇyantī raṇyatī raṇyanti
Instrumentalraṇyatā raṇyadbhyām raṇyadbhiḥ
Dativeraṇyate raṇyadbhyām raṇyadbhyaḥ
Ablativeraṇyataḥ raṇyadbhyām raṇyadbhyaḥ
Genitiveraṇyataḥ raṇyatoḥ raṇyatām
Locativeraṇyati raṇyatoḥ raṇyatsu

Adverb -raṇyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria