Declension table of ?raṇyat

Deva

MasculineSingularDualPlural
Nominativeraṇyan raṇyantau raṇyantaḥ
Vocativeraṇyan raṇyantau raṇyantaḥ
Accusativeraṇyantam raṇyantau raṇyataḥ
Instrumentalraṇyatā raṇyadbhyām raṇyadbhiḥ
Dativeraṇyate raṇyadbhyām raṇyadbhyaḥ
Ablativeraṇyataḥ raṇyadbhyām raṇyadbhyaḥ
Genitiveraṇyataḥ raṇyatoḥ raṇyatām
Locativeraṇyati raṇyatoḥ raṇyatsu

Compound raṇyat -

Adverb -raṇyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria