Declension table of ?raṇyantī

Deva

FeminineSingularDualPlural
Nominativeraṇyantī raṇyantyau raṇyantyaḥ
Vocativeraṇyanti raṇyantyau raṇyantyaḥ
Accusativeraṇyantīm raṇyantyau raṇyantīḥ
Instrumentalraṇyantyā raṇyantībhyām raṇyantībhiḥ
Dativeraṇyantyai raṇyantībhyām raṇyantībhyaḥ
Ablativeraṇyantyāḥ raṇyantībhyām raṇyantībhyaḥ
Genitiveraṇyantyāḥ raṇyantyoḥ raṇyantīnām
Locativeraṇyantyām raṇyantyoḥ raṇyantīṣu

Compound raṇyanti - raṇyantī -

Adverb -raṇyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria