Declension table of ?raṇitavyā

Deva

FeminineSingularDualPlural
Nominativeraṇitavyā raṇitavye raṇitavyāḥ
Vocativeraṇitavye raṇitavye raṇitavyāḥ
Accusativeraṇitavyām raṇitavye raṇitavyāḥ
Instrumentalraṇitavyayā raṇitavyābhyām raṇitavyābhiḥ
Dativeraṇitavyāyai raṇitavyābhyām raṇitavyābhyaḥ
Ablativeraṇitavyāyāḥ raṇitavyābhyām raṇitavyābhyaḥ
Genitiveraṇitavyāyāḥ raṇitavyayoḥ raṇitavyānām
Locativeraṇitavyāyām raṇitavyayoḥ raṇitavyāsu

Adverb -raṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria