Declension table of ?raṇitavya

Deva

NeuterSingularDualPlural
Nominativeraṇitavyam raṇitavye raṇitavyāni
Vocativeraṇitavya raṇitavye raṇitavyāni
Accusativeraṇitavyam raṇitavye raṇitavyāni
Instrumentalraṇitavyena raṇitavyābhyām raṇitavyaiḥ
Dativeraṇitavyāya raṇitavyābhyām raṇitavyebhyaḥ
Ablativeraṇitavyāt raṇitavyābhyām raṇitavyebhyaḥ
Genitiveraṇitavyasya raṇitavyayoḥ raṇitavyānām
Locativeraṇitavye raṇitavyayoḥ raṇitavyeṣu

Compound raṇitavya -

Adverb -raṇitavyam -raṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria