Declension table of ?raṇitavya

Deva

MasculineSingularDualPlural
Nominativeraṇitavyaḥ raṇitavyau raṇitavyāḥ
Vocativeraṇitavya raṇitavyau raṇitavyāḥ
Accusativeraṇitavyam raṇitavyau raṇitavyān
Instrumentalraṇitavyena raṇitavyābhyām raṇitavyaiḥ raṇitavyebhiḥ
Dativeraṇitavyāya raṇitavyābhyām raṇitavyebhyaḥ
Ablativeraṇitavyāt raṇitavyābhyām raṇitavyebhyaḥ
Genitiveraṇitavyasya raṇitavyayoḥ raṇitavyānām
Locativeraṇitavye raṇitavyayoḥ raṇitavyeṣu

Compound raṇitavya -

Adverb -raṇitavyam -raṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria