Declension table of ?raṇitavat

Deva

MasculineSingularDualPlural
Nominativeraṇitavān raṇitavantau raṇitavantaḥ
Vocativeraṇitavan raṇitavantau raṇitavantaḥ
Accusativeraṇitavantam raṇitavantau raṇitavataḥ
Instrumentalraṇitavatā raṇitavadbhyām raṇitavadbhiḥ
Dativeraṇitavate raṇitavadbhyām raṇitavadbhyaḥ
Ablativeraṇitavataḥ raṇitavadbhyām raṇitavadbhyaḥ
Genitiveraṇitavataḥ raṇitavatoḥ raṇitavatām
Locativeraṇitavati raṇitavatoḥ raṇitavatsu

Compound raṇitavat -

Adverb -raṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria