Declension table of raṇita

Deva

MasculineSingularDualPlural
Nominativeraṇitaḥ raṇitau raṇitāḥ
Vocativeraṇita raṇitau raṇitāḥ
Accusativeraṇitam raṇitau raṇitān
Instrumentalraṇitena raṇitābhyām raṇitaiḥ raṇitebhiḥ
Dativeraṇitāya raṇitābhyām raṇitebhyaḥ
Ablativeraṇitāt raṇitābhyām raṇitebhyaḥ
Genitiveraṇitasya raṇitayoḥ raṇitānām
Locativeraṇite raṇitayoḥ raṇiteṣu

Compound raṇita -

Adverb -raṇitam -raṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria