Declension table of ?raṇiṣyat

Deva

MasculineSingularDualPlural
Nominativeraṇiṣyan raṇiṣyantau raṇiṣyantaḥ
Vocativeraṇiṣyan raṇiṣyantau raṇiṣyantaḥ
Accusativeraṇiṣyantam raṇiṣyantau raṇiṣyataḥ
Instrumentalraṇiṣyatā raṇiṣyadbhyām raṇiṣyadbhiḥ
Dativeraṇiṣyate raṇiṣyadbhyām raṇiṣyadbhyaḥ
Ablativeraṇiṣyataḥ raṇiṣyadbhyām raṇiṣyadbhyaḥ
Genitiveraṇiṣyataḥ raṇiṣyatoḥ raṇiṣyatām
Locativeraṇiṣyati raṇiṣyatoḥ raṇiṣyatsu

Compound raṇiṣyat -

Adverb -raṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria