सुबन्तावली ?रणयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमारणयत् रणयन्ती रणयती रणयन्ति
सम्बोधनम्रणयत् रणयन्ती रणयती रणयन्ति
द्वितीयारणयत् रणयन्ती रणयती रणयन्ति
तृतीयारणयता रणयद्भ्याम् रणयद्भिः
चतुर्थीरणयते रणयद्भ्याम् रणयद्भ्यः
पञ्चमीरणयतः रणयद्भ्याम् रणयद्भ्यः
षष्ठीरणयतः रणयतोः रणयताम्
सप्तमीरणयति रणयतोः रणयत्सु

अव्यय ॰रणयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria