Declension table of ?raṇayat

Deva

MasculineSingularDualPlural
Nominativeraṇayan raṇayantau raṇayantaḥ
Vocativeraṇayan raṇayantau raṇayantaḥ
Accusativeraṇayantam raṇayantau raṇayataḥ
Instrumentalraṇayatā raṇayadbhyām raṇayadbhiḥ
Dativeraṇayate raṇayadbhyām raṇayadbhyaḥ
Ablativeraṇayataḥ raṇayadbhyām raṇayadbhyaḥ
Genitiveraṇayataḥ raṇayatoḥ raṇayatām
Locativeraṇayati raṇayatoḥ raṇayatsu

Compound raṇayat -

Adverb -raṇayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria