सुबन्तावली ?रणवन्य

Roma

पुमान्एकद्विबहु
प्रथमारणवन्यः रणवन्यौ रणवन्याः
सम्बोधनम्रणवन्य रणवन्यौ रणवन्याः
द्वितीयारणवन्यम् रणवन्यौ रणवन्यान्
तृतीयारणवन्येन रणवन्याभ्याम् रणवन्यैः रणवन्येभिः
चतुर्थीरणवन्याय रणवन्याभ्याम् रणवन्येभ्यः
पञ्चमीरणवन्यात् रणवन्याभ्याम् रणवन्येभ्यः
षष्ठीरणवन्यस्य रणवन्ययोः रणवन्यानाम्
सप्तमीरणवन्ये रणवन्ययोः रणवन्येषु

समास रणवन्य

अव्यय ॰रणवन्यम् ॰रणवन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria