सुबन्तावली ?रणत्

Roma

पुमान्एकद्विबहु
प्रथमारणन् रणन्तौ रणन्तः
सम्बोधनम्रणन् रणन्तौ रणन्तः
द्वितीयारणन्तम् रणन्तौ रणतः
तृतीयारणता रणद्भ्याम् रणद्भिः
चतुर्थीरणते रणद्भ्याम् रणद्भ्यः
पञ्चमीरणतः रणद्भ्याम् रणद्भ्यः
षष्ठीरणतः रणतोः रणताम्
सप्तमीरणति रणतोः रणत्सु

समास रणत्

अव्यय ॰रणन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria