सुबन्तावली ?रणसत्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमारणसत्त्रम् रणसत्त्रे रणसत्त्राणि
सम्बोधनम्रणसत्त्र रणसत्त्रे रणसत्त्राणि
द्वितीयारणसत्त्रम् रणसत्त्रे रणसत्त्राणि
तृतीयारणसत्त्रेण रणसत्त्राभ्याम् रणसत्त्रैः
चतुर्थीरणसत्त्राय रणसत्त्राभ्याम् रणसत्त्रेभ्यः
पञ्चमीरणसत्त्रात् रणसत्त्राभ्याम् रणसत्त्रेभ्यः
षष्ठीरणसत्त्रस्य रणसत्त्रयोः रणसत्त्राणाम्
सप्तमीरणसत्त्रे रणसत्त्रयोः रणसत्त्रेषु

समास रणसत्त्र

अव्यय ॰रणसत्त्रम् ॰रणसत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria