सुबन्तावली ?रणसज्जा

Roma

स्त्रीएकद्विबहु
प्रथमारणसज्जा रणसज्जे रणसज्जाः
सम्बोधनम्रणसज्जे रणसज्जे रणसज्जाः
द्वितीयारणसज्जाम् रणसज्जे रणसज्जाः
तृतीयारणसज्जया रणसज्जाभ्याम् रणसज्जाभिः
चतुर्थीरणसज्जायै रणसज्जाभ्याम् रणसज्जाभ्यः
पञ्चमीरणसज्जायाः रणसज्जाभ्याम् रणसज्जाभ्यः
षष्ठीरणसज्जायाः रणसज्जयोः रणसज्जानाम्
सप्तमीरणसज्जायाम् रणसज्जयोः रणसज्जासु

अव्यय ॰रणसज्जम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria