सुबन्तावली रणरण

Roma

नपुंसकम्एकद्विबहु
प्रथमारणरणम् रणरणे रणरणानि
सम्बोधनम्रणरण रणरणे रणरणानि
द्वितीयारणरणम् रणरणे रणरणानि
तृतीयारणरणेन रणरणाभ्याम् रणरणैः
चतुर्थीरणरणाय रणरणाभ्याम् रणरणेभ्यः
पञ्चमीरणरणात् रणरणाभ्याम् रणरणेभ्यः
षष्ठीरणरणस्य रणरणयोः रणरणानाम्
सप्तमीरणरणे रणरणयोः रणरणेषु

समास रणरण

अव्यय ॰रणरणम् ॰रणरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria