सुबन्तावली रणरण

Roma

पुमान्एकद्विबहु
प्रथमारणरणः रणरणौ रणरणाः
सम्बोधनम्रणरण रणरणौ रणरणाः
द्वितीयारणरणम् रणरणौ रणरणान्
तृतीयारणरणेन रणरणाभ्याम् रणरणैः रणरणेभिः
चतुर्थीरणरणाय रणरणाभ्याम् रणरणेभ्यः
पञ्चमीरणरणात् रणरणाभ्याम् रणरणेभ्यः
षष्ठीरणरणस्य रणरणयोः रणरणानाम्
सप्तमीरणरणे रणरणयोः रणरणेषु

समास रणरण

अव्यय ॰रणरणम् ॰रणरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria