Declension table of ?raṇantī

Deva

FeminineSingularDualPlural
Nominativeraṇantī raṇantyau raṇantyaḥ
Vocativeraṇanti raṇantyau raṇantyaḥ
Accusativeraṇantīm raṇantyau raṇantīḥ
Instrumentalraṇantyā raṇantībhyām raṇantībhiḥ
Dativeraṇantyai raṇantībhyām raṇantībhyaḥ
Ablativeraṇantyāḥ raṇantībhyām raṇantībhyaḥ
Genitiveraṇantyāḥ raṇantyoḥ raṇantīnām
Locativeraṇantyām raṇantyoḥ raṇantīṣu

Compound raṇanti - raṇantī -

Adverb -raṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria