सुबन्तावली ?रणखल

Roma

पुमान्एकद्विबहु
प्रथमारणखलः रणखलौ रणखलाः
सम्बोधनम्रणखल रणखलौ रणखलाः
द्वितीयारणखलम् रणखलौ रणखलान्
तृतीयारणखलेन रणखलाभ्याम् रणखलैः रणखलेभिः
चतुर्थीरणखलाय रणखलाभ्याम् रणखलेभ्यः
पञ्चमीरणखलात् रणखलाभ्याम् रणखलेभ्यः
षष्ठीरणखलस्य रणखलयोः रणखलानाम्
सप्तमीरणखले रणखलयोः रणखलेषु

समास रणखल

अव्यय ॰रणखलम् ॰रणखलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria