Declension table of raṇakṛt

Deva

MasculineSingularDualPlural
Nominativeraṇakṛt raṇakṛtau raṇakṛtaḥ
Vocativeraṇakṛt raṇakṛtau raṇakṛtaḥ
Accusativeraṇakṛtam raṇakṛtau raṇakṛtaḥ
Instrumentalraṇakṛtā raṇakṛdbhyām raṇakṛdbhiḥ
Dativeraṇakṛte raṇakṛdbhyām raṇakṛdbhyaḥ
Ablativeraṇakṛtaḥ raṇakṛdbhyām raṇakṛdbhyaḥ
Genitiveraṇakṛtaḥ raṇakṛtoḥ raṇakṛtām
Locativeraṇakṛti raṇakṛtoḥ raṇakṛtsu

Compound raṇakṛt -

Adverb -raṇakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria