सुबन्तावली ?रणजम्बुक

Roma

पुमान्एकद्विबहु
प्रथमारणजम्बुकः रणजम्बुकौ रणजम्बुकाः
सम्बोधनम्रणजम्बुक रणजम्बुकौ रणजम्बुकाः
द्वितीयारणजम्बुकम् रणजम्बुकौ रणजम्बुकान्
तृतीयारणजम्बुकेन रणजम्बुकाभ्याम् रणजम्बुकैः रणजम्बुकेभिः
चतुर्थीरणजम्बुकाय रणजम्बुकाभ्याम् रणजम्बुकेभ्यः
पञ्चमीरणजम्बुकात् रणजम्बुकाभ्याम् रणजम्बुकेभ्यः
षष्ठीरणजम्बुकस्य रणजम्बुकयोः रणजम्बुकानाम्
सप्तमीरणजम्बुके रणजम्बुकयोः रणजम्बुकेषु

समास रणजम्बुक

अव्यय ॰रणजम्बुकम् ॰रणजम्बुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria