सुबन्तावली ?रणगोचर

Roma

पुमान्एकद्विबहु
प्रथमारणगोचरः रणगोचरौ रणगोचराः
सम्बोधनम्रणगोचर रणगोचरौ रणगोचराः
द्वितीयारणगोचरम् रणगोचरौ रणगोचरान्
तृतीयारणगोचरेण रणगोचराभ्याम् रणगोचरैः रणगोचरेभिः
चतुर्थीरणगोचराय रणगोचराभ्याम् रणगोचरेभ्यः
पञ्चमीरणगोचरात् रणगोचराभ्याम् रणगोचरेभ्यः
षष्ठीरणगोचरस्य रणगोचरयोः रणगोचराणाम्
सप्तमीरणगोचरे रणगोचरयोः रणगोचरेषु

समास रणगोचर

अव्यय ॰रणगोचरम् ॰रणगोचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria