सुबन्तावली ?रणदुर्गाधारणयन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमारणदुर्गाधारणयन्त्रम् रणदुर्गाधारणयन्त्रे रणदुर्गाधारणयन्त्राणि
सम्बोधनम्रणदुर्गाधारणयन्त्र रणदुर्गाधारणयन्त्रे रणदुर्गाधारणयन्त्राणि
द्वितीयारणदुर्गाधारणयन्त्रम् रणदुर्गाधारणयन्त्रे रणदुर्गाधारणयन्त्राणि
तृतीयारणदुर्गाधारणयन्त्रेण रणदुर्गाधारणयन्त्राभ्याम् रणदुर्गाधारणयन्त्रैः
चतुर्थीरणदुर्गाधारणयन्त्राय रणदुर्गाधारणयन्त्राभ्याम् रणदुर्गाधारणयन्त्रेभ्यः
पञ्चमीरणदुर्गाधारणयन्त्रात् रणदुर्गाधारणयन्त्राभ्याम् रणदुर्गाधारणयन्त्रेभ्यः
षष्ठीरणदुर्गाधारणयन्त्रस्य रणदुर्गाधारणयन्त्रयोः रणदुर्गाधारणयन्त्राणाम्
सप्तमीरणदुर्गाधारणयन्त्रे रणदुर्गाधारणयन्त्रयोः रणदुर्गाधारणयन्त्रेषु

समास रणदुर्गाधारणयन्त्र

अव्यय ॰रणदुर्गाधारणयन्त्रम् ॰रणदुर्गाधारणयन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria