Declension table of raṇārjita

Deva

MasculineSingularDualPlural
Nominativeraṇārjitaḥ raṇārjitau raṇārjitāḥ
Vocativeraṇārjita raṇārjitau raṇārjitāḥ
Accusativeraṇārjitam raṇārjitau raṇārjitān
Instrumentalraṇārjitena raṇārjitābhyām raṇārjitaiḥ raṇārjitebhiḥ
Dativeraṇārjitāya raṇārjitābhyām raṇārjitebhyaḥ
Ablativeraṇārjitāt raṇārjitābhyām raṇārjitebhyaḥ
Genitiveraṇārjitasya raṇārjitayoḥ raṇārjitānām
Locativeraṇārjite raṇārjitayoḥ raṇārjiteṣu

Compound raṇārjita -

Adverb -raṇārjitam -raṇārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria