Declension table of ?raṇāji

Deva

MasculineSingularDualPlural
Nominativeraṇājiḥ raṇājī raṇājayaḥ
Vocativeraṇāje raṇājī raṇājayaḥ
Accusativeraṇājim raṇājī raṇājīn
Instrumentalraṇājinā raṇājibhyām raṇājibhiḥ
Dativeraṇājaye raṇājibhyām raṇājibhyaḥ
Ablativeraṇājeḥ raṇājibhyām raṇājibhyaḥ
Genitiveraṇājeḥ raṇājyoḥ raṇājīnām
Locativeraṇājau raṇājyoḥ raṇājiṣu

Compound raṇāji -

Adverb -raṇāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria