Declension table of ?raṃsyamāna

Deva

NeuterSingularDualPlural
Nominativeraṃsyamānam raṃsyamāne raṃsyamānāni
Vocativeraṃsyamāna raṃsyamāne raṃsyamānāni
Accusativeraṃsyamānam raṃsyamāne raṃsyamānāni
Instrumentalraṃsyamānena raṃsyamānābhyām raṃsyamānaiḥ
Dativeraṃsyamānāya raṃsyamānābhyām raṃsyamānebhyaḥ
Ablativeraṃsyamānāt raṃsyamānābhyām raṃsyamānebhyaḥ
Genitiveraṃsyamānasya raṃsyamānayoḥ raṃsyamānānām
Locativeraṃsyamāne raṃsyamānayoḥ raṃsyamāneṣu

Compound raṃsyamāna -

Adverb -raṃsyamānam -raṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria