Declension table of ?raṃhyamāṇā

Deva

FeminineSingularDualPlural
Nominativeraṃhyamāṇā raṃhyamāṇe raṃhyamāṇāḥ
Vocativeraṃhyamāṇe raṃhyamāṇe raṃhyamāṇāḥ
Accusativeraṃhyamāṇām raṃhyamāṇe raṃhyamāṇāḥ
Instrumentalraṃhyamāṇayā raṃhyamāṇābhyām raṃhyamāṇābhiḥ
Dativeraṃhyamāṇāyai raṃhyamāṇābhyām raṃhyamāṇābhyaḥ
Ablativeraṃhyamāṇāyāḥ raṃhyamāṇābhyām raṃhyamāṇābhyaḥ
Genitiveraṃhyamāṇāyāḥ raṃhyamāṇayoḥ raṃhyamāṇānām
Locativeraṃhyamāṇāyām raṃhyamāṇayoḥ raṃhyamāṇāsu

Adverb -raṃhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria