Declension table of ?raṃhya

Deva

NeuterSingularDualPlural
Nominativeraṃhyam raṃhye raṃhyāṇi
Vocativeraṃhya raṃhye raṃhyāṇi
Accusativeraṃhyam raṃhye raṃhyāṇi
Instrumentalraṃhyeṇa raṃhyābhyām raṃhyaiḥ
Dativeraṃhyāya raṃhyābhyām raṃhyebhyaḥ
Ablativeraṃhyāt raṃhyābhyām raṃhyebhyaḥ
Genitiveraṃhyasya raṃhyayoḥ raṃhyāṇām
Locativeraṃhye raṃhyayoḥ raṃhyeṣu

Compound raṃhya -

Adverb -raṃhyam -raṃhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria